| Singular | Dual | Plural |
Nominativo |
कालञ्जरका
kālañjarakā
|
कालञ्जरके
kālañjarake
|
कालञ्जरकाः
kālañjarakāḥ
|
Vocativo |
कालञ्जरके
kālañjarake
|
कालञ्जरके
kālañjarake
|
कालञ्जरकाः
kālañjarakāḥ
|
Acusativo |
कालञ्जरकाम्
kālañjarakām
|
कालञ्जरके
kālañjarake
|
कालञ्जरकाः
kālañjarakāḥ
|
Instrumental |
कालञ्जरकया
kālañjarakayā
|
कालञ्जरकाभ्याम्
kālañjarakābhyām
|
कालञ्जरकाभिः
kālañjarakābhiḥ
|
Dativo |
कालञ्जरकायै
kālañjarakāyai
|
कालञ्जरकाभ्याम्
kālañjarakābhyām
|
कालञ्जरकाभ्यः
kālañjarakābhyaḥ
|
Ablativo |
कालञ्जरकायाः
kālañjarakāyāḥ
|
कालञ्जरकाभ्याम्
kālañjarakābhyām
|
कालञ्जरकाभ्यः
kālañjarakābhyaḥ
|
Genitivo |
कालञ्जरकायाः
kālañjarakāyāḥ
|
कालञ्जरकयोः
kālañjarakayoḥ
|
कालञ्जरकाणाम्
kālañjarakāṇām
|
Locativo |
कालञ्जरकायाम्
kālañjarakāyām
|
कालञ्जरकयोः
kālañjarakayoḥ
|
कालञ्जरकासु
kālañjarakāsu
|