Singular | Dual | Plural | |
Nominativo |
कालबवः
kālabavaḥ |
कालबवौ
kālabavau |
कालबवाः
kālabavāḥ |
Vocativo |
कालबव
kālabava |
कालबवौ
kālabavau |
कालबवाः
kālabavāḥ |
Acusativo |
कालबवम्
kālabavam |
कालबवौ
kālabavau |
कालबवान्
kālabavān |
Instrumental |
कालबवेन
kālabavena |
कालबवाभ्याम्
kālabavābhyām |
कालबवैः
kālabavaiḥ |
Dativo |
कालबवाय
kālabavāya |
कालबवाभ्याम्
kālabavābhyām |
कालबवेभ्यः
kālabavebhyaḥ |
Ablativo |
कालबवात्
kālabavāt |
कालबवाभ्याम्
kālabavābhyām |
कालबवेभ्यः
kālabavebhyaḥ |
Genitivo |
कालबवस्य
kālabavasya |
कालबवयोः
kālabavayoḥ |
कालबवानाम्
kālabavānām |
Locativo |
कालबवे
kālabave |
कालबवयोः
kālabavayoḥ |
कालबवेषु
kālabaveṣu |