Singular | Dual | Plural | |
Nominativo |
कालिन्दम्
kālindam |
कालिन्दे
kālinde |
कालिन्दानि
kālindāni |
Vocativo |
कालिन्द
kālinda |
कालिन्दे
kālinde |
कालिन्दानि
kālindāni |
Acusativo |
कालिन्दम्
kālindam |
कालिन्दे
kālinde |
कालिन्दानि
kālindāni |
Instrumental |
कालिन्देन
kālindena |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्दैः
kālindaiḥ |
Dativo |
कालिन्दाय
kālindāya |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्देभ्यः
kālindebhyaḥ |
Ablativo |
कालिन्दात्
kālindāt |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्देभ्यः
kālindebhyaḥ |
Genitivo |
कालिन्दस्य
kālindasya |
कालिन्दयोः
kālindayoḥ |
कालिन्दानाम्
kālindānām |
Locativo |
कालिन्दे
kālinde |
कालिन्दयोः
kālindayoḥ |
कालिन्देषु
kālindeṣu |