Singular | Dual | Plural | |
Nominativo |
कृतः
kṛtaḥ |
कृतौ
kṛtau |
कृताः
kṛtāḥ |
Vocativo |
कृत
kṛta |
कृतौ
kṛtau |
कृताः
kṛtāḥ |
Acusativo |
कृतम्
kṛtam |
कृतौ
kṛtau |
कृतान्
kṛtān |
Instrumental |
कृतेन
kṛtena |
कृताभ्याम्
kṛtābhyām |
कृतैः
kṛtaiḥ |
Dativo |
कृताय
kṛtāya |
कृताभ्याम्
kṛtābhyām |
कृतेभ्यः
kṛtebhyaḥ |
Ablativo |
कृतात्
kṛtāt |
कृताभ्याम्
kṛtābhyām |
कृतेभ्यः
kṛtebhyaḥ |
Genitivo |
कृतस्य
kṛtasya |
कृतयोः
kṛtayoḥ |
कृतानाम्
kṛtānām |
Locativo |
कृते
kṛte |
कृतयोः
kṛtayoḥ |
कृतेषु
kṛteṣu |