Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकर्तव्य kṛtakartavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकर्तव्यः kṛtakartavyaḥ
कृतकर्तव्यौ kṛtakartavyau
कृतकर्तव्याः kṛtakartavyāḥ
Vocativo कृतकर्तव्य kṛtakartavya
कृतकर्तव्यौ kṛtakartavyau
कृतकर्तव्याः kṛtakartavyāḥ
Acusativo कृतकर्तव्यम् kṛtakartavyam
कृतकर्तव्यौ kṛtakartavyau
कृतकर्तव्यान् kṛtakartavyān
Instrumental कृतकर्तव्येन kṛtakartavyena
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्यैः kṛtakartavyaiḥ
Dativo कृतकर्तव्याय kṛtakartavyāya
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्येभ्यः kṛtakartavyebhyaḥ
Ablativo कृतकर्तव्यात् kṛtakartavyāt
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्येभ्यः kṛtakartavyebhyaḥ
Genitivo कृतकर्तव्यस्य kṛtakartavyasya
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्यानाम् kṛtakartavyānām
Locativo कृतकर्तव्ये kṛtakartavye
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्येषु kṛtakartavyeṣu