Singular | Dual | Plural | |
Nominativo |
कृतकोपः
kṛtakopaḥ |
कृतकोपौ
kṛtakopau |
कृतकोपाः
kṛtakopāḥ |
Vocativo |
कृतकोप
kṛtakopa |
कृतकोपौ
kṛtakopau |
कृतकोपाः
kṛtakopāḥ |
Acusativo |
कृतकोपम्
kṛtakopam |
कृतकोपौ
kṛtakopau |
कृतकोपान्
kṛtakopān |
Instrumental |
कृतकोपेन
kṛtakopena |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपैः
kṛtakopaiḥ |
Dativo |
कृतकोपाय
kṛtakopāya |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपेभ्यः
kṛtakopebhyaḥ |
Ablativo |
कृतकोपात्
kṛtakopāt |
कृतकोपाभ्याम्
kṛtakopābhyām |
कृतकोपेभ्यः
kṛtakopebhyaḥ |
Genitivo |
कृतकोपस्य
kṛtakopasya |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपानाम्
kṛtakopānām |
Locativo |
कृतकोपे
kṛtakope |
कृतकोपयोः
kṛtakopayoḥ |
कृतकोपेषु
kṛtakopeṣu |