| Singular | Dual | Plural |
Nominativo |
कृतनाशकः
kṛtanāśakaḥ
|
कृतनाशकौ
kṛtanāśakau
|
कृतनाशकाः
kṛtanāśakāḥ
|
Vocativo |
कृतनाशक
kṛtanāśaka
|
कृतनाशकौ
kṛtanāśakau
|
कृतनाशकाः
kṛtanāśakāḥ
|
Acusativo |
कृतनाशकम्
kṛtanāśakam
|
कृतनाशकौ
kṛtanāśakau
|
कृतनाशकान्
kṛtanāśakān
|
Instrumental |
कृतनाशकेन
kṛtanāśakena
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकैः
kṛtanāśakaiḥ
|
Dativo |
कृतनाशकाय
kṛtanāśakāya
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकेभ्यः
kṛtanāśakebhyaḥ
|
Ablativo |
कृतनाशकात्
kṛtanāśakāt
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकेभ्यः
kṛtanāśakebhyaḥ
|
Genitivo |
कृतनाशकस्य
kṛtanāśakasya
|
कृतनाशकयोः
kṛtanāśakayoḥ
|
कृतनाशकानाम्
kṛtanāśakānām
|
Locativo |
कृतनाशके
kṛtanāśake
|
कृतनाशकयोः
kṛtanāśakayoḥ
|
कृतनाशकेषु
kṛtanāśakeṣu
|