Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनित्यक्रिय kṛtanityakriya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनित्यक्रियम् kṛtanityakriyam
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाणि kṛtanityakriyāṇi
Vocativo कृतनित्यक्रिय kṛtanityakriya
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाणि kṛtanityakriyāṇi
Acusativo कृतनित्यक्रियम् kṛtanityakriyam
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाणि kṛtanityakriyāṇi
Instrumental कृतनित्यक्रियेण kṛtanityakriyeṇa
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियैः kṛtanityakriyaiḥ
Dativo कृतनित्यक्रियाय kṛtanityakriyāya
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियेभ्यः kṛtanityakriyebhyaḥ
Ablativo कृतनित्यक्रियात् kṛtanityakriyāt
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियेभ्यः kṛtanityakriyebhyaḥ
Genitivo कृतनित्यक्रियस्य kṛtanityakriyasya
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियाणाम् kṛtanityakriyāṇām
Locativo कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियेषु kṛtanityakriyeṣu