Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनिर्णेजन kṛtanirṇejana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनिर्णेजनः kṛtanirṇejanaḥ
कृतनिर्णेजनौ kṛtanirṇejanau
कृतनिर्णेजनाः kṛtanirṇejanāḥ
Vocativo कृतनिर्णेजन kṛtanirṇejana
कृतनिर्णेजनौ kṛtanirṇejanau
कृतनिर्णेजनाः kṛtanirṇejanāḥ
Acusativo कृतनिर्णेजनम् kṛtanirṇejanam
कृतनिर्णेजनौ kṛtanirṇejanau
कृतनिर्णेजनान् kṛtanirṇejanān
Instrumental कृतनिर्णेजनेन kṛtanirṇejanena
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनैः kṛtanirṇejanaiḥ
Dativo कृतनिर्णेजनाय kṛtanirṇejanāya
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनेभ्यः kṛtanirṇejanebhyaḥ
Ablativo कृतनिर्णेजनात् kṛtanirṇejanāt
कृतनिर्णेजनाभ्याम् kṛtanirṇejanābhyām
कृतनिर्णेजनेभ्यः kṛtanirṇejanebhyaḥ
Genitivo कृतनिर्णेजनस्य kṛtanirṇejanasya
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनानाम् kṛtanirṇejanānām
Locativo कृतनिर्णेजने kṛtanirṇejane
कृतनिर्णेजनयोः kṛtanirṇejanayoḥ
कृतनिर्णेजनेषु kṛtanirṇejaneṣu