Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनिश्चय kṛtaniścaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनिश्चयः kṛtaniścayaḥ
कृतनिश्चयौ kṛtaniścayau
कृतनिश्चयाः kṛtaniścayāḥ
Vocativo कृतनिश्चय kṛtaniścaya
कृतनिश्चयौ kṛtaniścayau
कृतनिश्चयाः kṛtaniścayāḥ
Acusativo कृतनिश्चयम् kṛtaniścayam
कृतनिश्चयौ kṛtaniścayau
कृतनिश्चयान् kṛtaniścayān
Instrumental कृतनिश्चयेन kṛtaniścayena
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयैः kṛtaniścayaiḥ
Dativo कृतनिश्चयाय kṛtaniścayāya
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयेभ्यः kṛtaniścayebhyaḥ
Ablativo कृतनिश्चयात् kṛtaniścayāt
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयेभ्यः kṛtaniścayebhyaḥ
Genitivo कृतनिश्चयस्य kṛtaniścayasya
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयानाम् kṛtaniścayānām
Locativo कृतनिश्चये kṛtaniścaye
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयेषु kṛtaniścayeṣu