Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनिश्चयिनी kṛtaniścayinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo कृतनिश्चयिनी kṛtaniścayinī
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिन्यः kṛtaniścayinyaḥ
Vocativo कृतनिश्चयिनि kṛtaniścayini
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिन्यः kṛtaniścayinyaḥ
Acusativo कृतनिश्चयिनीम् kṛtaniścayinīm
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिनीः kṛtaniścayinīḥ
Instrumental कृतनिश्चयिन्या kṛtaniścayinyā
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभिः kṛtaniścayinībhiḥ
Dativo कृतनिश्चयिन्यै kṛtaniścayinyai
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभ्यः kṛtaniścayinībhyaḥ
Ablativo कृतनिश्चयिन्याः kṛtaniścayinyāḥ
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभ्यः kṛtaniścayinībhyaḥ
Genitivo कृतनिश्चयिन्याः kṛtaniścayinyāḥ
कृतनिश्चयिन्योः kṛtaniścayinyoḥ
कृतनिश्चयिनीनाम् kṛtaniścayinīnām
Locativo कृतनिश्चयिन्याम् kṛtaniścayinyām
कृतनिश्चयिन्योः kṛtaniścayinyoḥ
कृतनिश्चयिनीषु kṛtaniścayinīṣu