Sanskrit tools

Sanskrit declension


Declension of कृतनिश्चयिनी kṛtaniścayinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतनिश्चयिनी kṛtaniścayinī
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिन्यः kṛtaniścayinyaḥ
Vocative कृतनिश्चयिनि kṛtaniścayini
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिन्यः kṛtaniścayinyaḥ
Accusative कृतनिश्चयिनीम् kṛtaniścayinīm
कृतनिश्चयिन्यौ kṛtaniścayinyau
कृतनिश्चयिनीः kṛtaniścayinīḥ
Instrumental कृतनिश्चयिन्या kṛtaniścayinyā
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभिः kṛtaniścayinībhiḥ
Dative कृतनिश्चयिन्यै kṛtaniścayinyai
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभ्यः kṛtaniścayinībhyaḥ
Ablative कृतनिश्चयिन्याः kṛtaniścayinyāḥ
कृतनिश्चयिनीभ्याम् kṛtaniścayinībhyām
कृतनिश्चयिनीभ्यः kṛtaniścayinībhyaḥ
Genitive कृतनिश्चयिन्याः kṛtaniścayinyāḥ
कृतनिश्चयिन्योः kṛtaniścayinyoḥ
कृतनिश्चयिनीनाम् kṛtaniścayinīnām
Locative कृतनिश्चयिन्याम् kṛtaniścayinyām
कृतनिश्चयिन्योः kṛtaniścayinyoḥ
कृतनिश्चयिनीषु kṛtaniścayinīṣu