| Singular | Dual | Plural |
Nominativo |
कृतपुङ्खः
kṛtapuṅkhaḥ
|
कृतपुङ्खौ
kṛtapuṅkhau
|
कृतपुङ्खाः
kṛtapuṅkhāḥ
|
Vocativo |
कृतपुङ्ख
kṛtapuṅkha
|
कृतपुङ्खौ
kṛtapuṅkhau
|
कृतपुङ्खाः
kṛtapuṅkhāḥ
|
Acusativo |
कृतपुङ्खम्
kṛtapuṅkham
|
कृतपुङ्खौ
kṛtapuṅkhau
|
कृतपुङ्खान्
kṛtapuṅkhān
|
Instrumental |
कृतपुङ्खेन
kṛtapuṅkhena
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खैः
kṛtapuṅkhaiḥ
|
Dativo |
कृतपुङ्खाय
kṛtapuṅkhāya
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खेभ्यः
kṛtapuṅkhebhyaḥ
|
Ablativo |
कृतपुङ्खात्
kṛtapuṅkhāt
|
कृतपुङ्खाभ्याम्
kṛtapuṅkhābhyām
|
कृतपुङ्खेभ्यः
kṛtapuṅkhebhyaḥ
|
Genitivo |
कृतपुङ्खस्य
kṛtapuṅkhasya
|
कृतपुङ्खयोः
kṛtapuṅkhayoḥ
|
कृतपुङ्खानाम्
kṛtapuṅkhānām
|
Locativo |
कृतपुङ्खे
kṛtapuṅkhe
|
कृतपुङ्खयोः
kṛtapuṅkhayoḥ
|
कृतपुङ्खेषु
kṛtapuṅkheṣu
|