Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतप्रणाम kṛtapraṇāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रणामः kṛtapraṇāmaḥ
कृतप्रणामौ kṛtapraṇāmau
कृतप्रणामाः kṛtapraṇāmāḥ
Vocativo कृतप्रणाम kṛtapraṇāma
कृतप्रणामौ kṛtapraṇāmau
कृतप्रणामाः kṛtapraṇāmāḥ
Acusativo कृतप्रणामम् kṛtapraṇāmam
कृतप्रणामौ kṛtapraṇāmau
कृतप्रणामान् kṛtapraṇāmān
Instrumental कृतप्रणामेन kṛtapraṇāmena
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामैः kṛtapraṇāmaiḥ
Dativo कृतप्रणामाय kṛtapraṇāmāya
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामेभ्यः kṛtapraṇāmebhyaḥ
Ablativo कृतप्रणामात् kṛtapraṇāmāt
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामेभ्यः kṛtapraṇāmebhyaḥ
Genitivo कृतप्रणामस्य kṛtapraṇāmasya
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामानाम् kṛtapraṇāmānām
Locativo कृतप्रणामे kṛtapraṇāme
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामेषु kṛtapraṇāmeṣu