Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतप्रयोजन kṛtaprayojana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रयोजनम् kṛtaprayojanam
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनानि kṛtaprayojanāni
Vocativo कृतप्रयोजन kṛtaprayojana
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनानि kṛtaprayojanāni
Acusativo कृतप्रयोजनम् kṛtaprayojanam
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनानि kṛtaprayojanāni
Instrumental कृतप्रयोजनेन kṛtaprayojanena
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनैः kṛtaprayojanaiḥ
Dativo कृतप्रयोजनाय kṛtaprayojanāya
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनेभ्यः kṛtaprayojanebhyaḥ
Ablativo कृतप्रयोजनात् kṛtaprayojanāt
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनेभ्यः kṛtaprayojanebhyaḥ
Genitivo कृतप्रयोजनस्य kṛtaprayojanasya
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनानाम् kṛtaprayojanānām
Locativo कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनेषु kṛtaprayojaneṣu