| Singular | Dual | Plural |
Nominativo |
कृतप्रयोजनम्
kṛtaprayojanam
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनानि
kṛtaprayojanāni
|
Vocativo |
कृतप्रयोजन
kṛtaprayojana
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनानि
kṛtaprayojanāni
|
Acusativo |
कृतप्रयोजनम्
kṛtaprayojanam
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनानि
kṛtaprayojanāni
|
Instrumental |
कृतप्रयोजनेन
kṛtaprayojanena
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनैः
kṛtaprayojanaiḥ
|
Dativo |
कृतप्रयोजनाय
kṛtaprayojanāya
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनेभ्यः
kṛtaprayojanebhyaḥ
|
Ablativo |
कृतप्रयोजनात्
kṛtaprayojanāt
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनेभ्यः
kṛtaprayojanebhyaḥ
|
Genitivo |
कृतप्रयोजनस्य
kṛtaprayojanasya
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनानाम्
kṛtaprayojanānām
|
Locativo |
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनेषु
kṛtaprayojaneṣu
|