| Singular | Dual | Plural |
Nominativo |
कृतप्रियम्
kṛtapriyam
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाणि
kṛtapriyāṇi
|
Vocativo |
कृतप्रिय
kṛtapriya
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाणि
kṛtapriyāṇi
|
Acusativo |
कृतप्रियम्
kṛtapriyam
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाणि
kṛtapriyāṇi
|
Instrumental |
कृतप्रियेण
kṛtapriyeṇa
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियैः
kṛtapriyaiḥ
|
Dativo |
कृतप्रियाय
kṛtapriyāya
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियेभ्यः
kṛtapriyebhyaḥ
|
Ablativo |
कृतप्रियात्
kṛtapriyāt
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियेभ्यः
kṛtapriyebhyaḥ
|
Genitivo |
कृतप्रियस्य
kṛtapriyasya
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियाणाम्
kṛtapriyāṇām
|
Locativo |
कृतप्रिये
kṛtapriye
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियेषु
kṛtapriyeṣu
|