Singular | Dual | Plural | |
Nominativo |
कृतफलम्
kṛtaphalam |
कृतफले
kṛtaphale |
कृतफलानि
kṛtaphalāni |
Vocativo |
कृतफल
kṛtaphala |
कृतफले
kṛtaphale |
कृतफलानि
kṛtaphalāni |
Acusativo |
कृतफलम्
kṛtaphalam |
कृतफले
kṛtaphale |
कृतफलानि
kṛtaphalāni |
Instrumental |
कृतफलेन
kṛtaphalena |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलैः
kṛtaphalaiḥ |
Dativo |
कृतफलाय
kṛtaphalāya |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलेभ्यः
kṛtaphalebhyaḥ |
Ablativo |
कृतफलात्
kṛtaphalāt |
कृतफलाभ्याम्
kṛtaphalābhyām |
कृतफलेभ्यः
kṛtaphalebhyaḥ |
Genitivo |
कृतफलस्य
kṛtaphalasya |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलानाम्
kṛtaphalānām |
Locativo |
कृतफले
kṛtaphale |
कृतफलयोः
kṛtaphalayoḥ |
कृतफलेषु
kṛtaphaleṣu |