Singular | Dual | Plural | |
Nominativo |
कृतबुद्धिः
kṛtabuddhiḥ |
कृतबुद्धी
kṛtabuddhī |
कृतबुद्धयः
kṛtabuddhayaḥ |
Vocativo |
कृतबुद्धे
kṛtabuddhe |
कृतबुद्धी
kṛtabuddhī |
कृतबुद्धयः
kṛtabuddhayaḥ |
Acusativo |
कृतबुद्धिम्
kṛtabuddhim |
कृतबुद्धी
kṛtabuddhī |
कृतबुद्धीः
kṛtabuddhīḥ |
Instrumental |
कृतबुद्ध्या
kṛtabuddhyā |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभिः
kṛtabuddhibhiḥ |
Dativo |
कृतबुद्धये
kṛtabuddhaye कृतबुद्ध्यै kṛtabuddhyai |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ |
Ablativo |
कृतबुद्धेः
kṛtabuddheḥ कृतबुद्ध्याः kṛtabuddhyāḥ |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ |
Genitivo |
कृतबुद्धेः
kṛtabuddheḥ कृतबुद्ध्याः kṛtabuddhyāḥ |
कृतबुद्ध्योः
kṛtabuddhyoḥ |
कृतबुद्धीनाम्
kṛtabuddhīnām |
Locativo |
कृतबुद्धौ
kṛtabuddhau कृतबुद्ध्याम् kṛtabuddhyām |
कृतबुद्ध्योः
kṛtabuddhyoḥ |
कृतबुद्धिषु
kṛtabuddhiṣu |