Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतभूतमैत्र kṛtabhūtamaitra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभूतमैत्रः kṛtabhūtamaitraḥ
कृतभूतमैत्रौ kṛtabhūtamaitrau
कृतभूतमैत्राः kṛtabhūtamaitrāḥ
Vocativo कृतभूतमैत्र kṛtabhūtamaitra
कृतभूतमैत्रौ kṛtabhūtamaitrau
कृतभूतमैत्राः kṛtabhūtamaitrāḥ
Acusativo कृतभूतमैत्रम् kṛtabhūtamaitram
कृतभूतमैत्रौ kṛtabhūtamaitrau
कृतभूतमैत्रान् kṛtabhūtamaitrān
Instrumental कृतभूतमैत्रेण kṛtabhūtamaitreṇa
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रैः kṛtabhūtamaitraiḥ
Dativo कृतभूतमैत्राय kṛtabhūtamaitrāya
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रेभ्यः kṛtabhūtamaitrebhyaḥ
Ablativo कृतभूतमैत्रात् kṛtabhūtamaitrāt
कृतभूतमैत्राभ्याम् kṛtabhūtamaitrābhyām
कृतभूतमैत्रेभ्यः kṛtabhūtamaitrebhyaḥ
Genitivo कृतभूतमैत्रस्य kṛtabhūtamaitrasya
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्राणाम् kṛtabhūtamaitrāṇām
Locativo कृतभूतमैत्रे kṛtabhūtamaitre
कृतभूतमैत्रयोः kṛtabhūtamaitrayoḥ
कृतभूतमैत्रेषु kṛtabhūtamaitreṣu