| Singular | Dual | Plural |
Nominativo |
कृतभूतमैत्रः
kṛtabhūtamaitraḥ
|
कृतभूतमैत्रौ
kṛtabhūtamaitrau
|
कृतभूतमैत्राः
kṛtabhūtamaitrāḥ
|
Vocativo |
कृतभूतमैत्र
kṛtabhūtamaitra
|
कृतभूतमैत्रौ
kṛtabhūtamaitrau
|
कृतभूतमैत्राः
kṛtabhūtamaitrāḥ
|
Acusativo |
कृतभूतमैत्रम्
kṛtabhūtamaitram
|
कृतभूतमैत्रौ
kṛtabhūtamaitrau
|
कृतभूतमैत्रान्
kṛtabhūtamaitrān
|
Instrumental |
कृतभूतमैत्रेण
kṛtabhūtamaitreṇa
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रैः
kṛtabhūtamaitraiḥ
|
Dativo |
कृतभूतमैत्राय
kṛtabhūtamaitrāya
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रेभ्यः
kṛtabhūtamaitrebhyaḥ
|
Ablativo |
कृतभूतमैत्रात्
kṛtabhūtamaitrāt
|
कृतभूतमैत्राभ्याम्
kṛtabhūtamaitrābhyām
|
कृतभूतमैत्रेभ्यः
kṛtabhūtamaitrebhyaḥ
|
Genitivo |
कृतभूतमैत्रस्य
kṛtabhūtamaitrasya
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्राणाम्
kṛtabhūtamaitrāṇām
|
Locativo |
कृतभूतमैत्रे
kṛtabhūtamaitre
|
कृतभूतमैत्रयोः
kṛtabhūtamaitrayoḥ
|
कृतभूतमैत्रेषु
kṛtabhūtamaitreṣu
|