| Singular | Dual | Plural |
Nominativo |
कृतभोजनम्
kṛtabhojanam
|
कृतभोजने
kṛtabhojane
|
कृतभोजनानि
kṛtabhojanāni
|
Vocativo |
कृतभोजन
kṛtabhojana
|
कृतभोजने
kṛtabhojane
|
कृतभोजनानि
kṛtabhojanāni
|
Acusativo |
कृतभोजनम्
kṛtabhojanam
|
कृतभोजने
kṛtabhojane
|
कृतभोजनानि
kṛtabhojanāni
|
Instrumental |
कृतभोजनेन
kṛtabhojanena
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनैः
kṛtabhojanaiḥ
|
Dativo |
कृतभोजनाय
kṛtabhojanāya
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनेभ्यः
kṛtabhojanebhyaḥ
|
Ablativo |
कृतभोजनात्
kṛtabhojanāt
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनेभ्यः
kṛtabhojanebhyaḥ
|
Genitivo |
कृतभोजनस्य
kṛtabhojanasya
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनानाम्
kṛtabhojanānām
|
Locativo |
कृतभोजने
kṛtabhojane
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनेषु
kṛtabhojaneṣu
|