| Singular | Dual | Plural |
Nominativo |
कृतमूल्या
kṛtamūlyā
|
कृतमूल्ये
kṛtamūlye
|
कृतमूल्याः
kṛtamūlyāḥ
|
Vocativo |
कृतमूल्ये
kṛtamūlye
|
कृतमूल्ये
kṛtamūlye
|
कृतमूल्याः
kṛtamūlyāḥ
|
Acusativo |
कृतमूल्याम्
kṛtamūlyām
|
कृतमूल्ये
kṛtamūlye
|
कृतमूल्याः
kṛtamūlyāḥ
|
Instrumental |
कृतमूल्यया
kṛtamūlyayā
|
कृतमूल्याभ्याम्
kṛtamūlyābhyām
|
कृतमूल्याभिः
kṛtamūlyābhiḥ
|
Dativo |
कृतमूल्यायै
kṛtamūlyāyai
|
कृतमूल्याभ्याम्
kṛtamūlyābhyām
|
कृतमूल्याभ्यः
kṛtamūlyābhyaḥ
|
Ablativo |
कृतमूल्यायाः
kṛtamūlyāyāḥ
|
कृतमूल्याभ्याम्
kṛtamūlyābhyām
|
कृतमूल्याभ्यः
kṛtamūlyābhyaḥ
|
Genitivo |
कृतमूल्यायाः
kṛtamūlyāyāḥ
|
कृतमूल्ययोः
kṛtamūlyayoḥ
|
कृतमूल्यानाम्
kṛtamūlyānām
|
Locativo |
कृतमूल्यायाम्
kṛtamūlyāyām
|
कृतमूल्ययोः
kṛtamūlyayoḥ
|
कृतमूल्यासु
kṛtamūlyāsu
|