Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतविकार kṛtavikāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविकारः kṛtavikāraḥ
कृतविकारौ kṛtavikārau
कृतविकाराः kṛtavikārāḥ
Vocativo कृतविकार kṛtavikāra
कृतविकारौ kṛtavikārau
कृतविकाराः kṛtavikārāḥ
Acusativo कृतविकारम् kṛtavikāram
कृतविकारौ kṛtavikārau
कृतविकारान् kṛtavikārān
Instrumental कृतविकारेण kṛtavikāreṇa
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारैः kṛtavikāraiḥ
Dativo कृतविकाराय kṛtavikārāya
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Ablativo कृतविकारात् kṛtavikārāt
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Genitivo कृतविकारस्य kṛtavikārasya
कृतविकारयोः kṛtavikārayoḥ
कृतविकाराणाम् kṛtavikārāṇām
Locativo कृतविकारे kṛtavikāre
कृतविकारयोः kṛtavikārayoḥ
कृतविकारेषु kṛtavikāreṣu