| Singular | Dual | Plural |
Nominativo |
कृतविक्रमम्
kṛtavikramam
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाणि
kṛtavikramāṇi
|
Vocativo |
कृतविक्रम
kṛtavikrama
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाणि
kṛtavikramāṇi
|
Acusativo |
कृतविक्रमम्
kṛtavikramam
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाणि
kṛtavikramāṇi
|
Instrumental |
कृतविक्रमेण
kṛtavikrameṇa
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमैः
kṛtavikramaiḥ
|
Dativo |
कृतविक्रमाय
kṛtavikramāya
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमेभ्यः
kṛtavikramebhyaḥ
|
Ablativo |
कृतविक्रमात्
kṛtavikramāt
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमेभ्यः
kṛtavikramebhyaḥ
|
Genitivo |
कृतविक्रमस्य
kṛtavikramasya
|
कृतविक्रमयोः
kṛtavikramayoḥ
|
कृतविक्रमाणाम्
kṛtavikramāṇām
|
Locativo |
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमयोः
kṛtavikramayoḥ
|
कृतविक्रमेषु
kṛtavikrameṣu
|