Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेधन kṛtavedhana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेधनः kṛtavedhanaḥ
कृतवेधनौ kṛtavedhanau
कृतवेधनाः kṛtavedhanāḥ
Vocativo कृतवेधन kṛtavedhana
कृतवेधनौ kṛtavedhanau
कृतवेधनाः kṛtavedhanāḥ
Acusativo कृतवेधनम् kṛtavedhanam
कृतवेधनौ kṛtavedhanau
कृतवेधनान् kṛtavedhanān
Instrumental कृतवेधनेन kṛtavedhanena
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनैः kṛtavedhanaiḥ
Dativo कृतवेधनाय kṛtavedhanāya
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनेभ्यः kṛtavedhanebhyaḥ
Ablativo कृतवेधनात् kṛtavedhanāt
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनेभ्यः kṛtavedhanebhyaḥ
Genitivo कृतवेधनस्य kṛtavedhanasya
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनानाम् kṛtavedhanānām
Locativo कृतवेधने kṛtavedhane
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनेषु kṛtavedhaneṣu