| Singular | Dual | Plural |
Nominativo |
कृतवेधनः
kṛtavedhanaḥ
|
कृतवेधनौ
kṛtavedhanau
|
कृतवेधनाः
kṛtavedhanāḥ
|
Vocativo |
कृतवेधन
kṛtavedhana
|
कृतवेधनौ
kṛtavedhanau
|
कृतवेधनाः
kṛtavedhanāḥ
|
Acusativo |
कृतवेधनम्
kṛtavedhanam
|
कृतवेधनौ
kṛtavedhanau
|
कृतवेधनान्
kṛtavedhanān
|
Instrumental |
कृतवेधनेन
kṛtavedhanena
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनैः
kṛtavedhanaiḥ
|
Dativo |
कृतवेधनाय
kṛtavedhanāya
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनेभ्यः
kṛtavedhanebhyaḥ
|
Ablativo |
कृतवेधनात्
kṛtavedhanāt
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनेभ्यः
kṛtavedhanebhyaḥ
|
Genitivo |
कृतवेधनस्य
kṛtavedhanasya
|
कृतवेधनयोः
kṛtavedhanayoḥ
|
कृतवेधनानाम्
kṛtavedhanānām
|
Locativo |
कृतवेधने
kṛtavedhane
|
कृतवेधनयोः
kṛtavedhanayoḥ
|
कृतवेधनेषु
kṛtavedhaneṣu
|