Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतव्यधन kṛtavyadhana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतव्यधनः kṛtavyadhanaḥ
कृतव्यधनौ kṛtavyadhanau
कृतव्यधनाः kṛtavyadhanāḥ
Vocativo कृतव्यधन kṛtavyadhana
कृतव्यधनौ kṛtavyadhanau
कृतव्यधनाः kṛtavyadhanāḥ
Acusativo कृतव्यधनम् kṛtavyadhanam
कृतव्यधनौ kṛtavyadhanau
कृतव्यधनान् kṛtavyadhanān
Instrumental कृतव्यधनेन kṛtavyadhanena
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनैः kṛtavyadhanaiḥ
Dativo कृतव्यधनाय kṛtavyadhanāya
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Ablativo कृतव्यधनात् kṛtavyadhanāt
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Genitivo कृतव्यधनस्य kṛtavyadhanasya
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनानाम् kṛtavyadhanānām
Locativo कृतव्यधने kṛtavyadhane
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनेषु kṛtavyadhaneṣu