| Singular | Dual | Plural |
Nominativo |
कृतव्यधनः
kṛtavyadhanaḥ
|
कृतव्यधनौ
kṛtavyadhanau
|
कृतव्यधनाः
kṛtavyadhanāḥ
|
Vocativo |
कृतव्यधन
kṛtavyadhana
|
कृतव्यधनौ
kṛtavyadhanau
|
कृतव्यधनाः
kṛtavyadhanāḥ
|
Acusativo |
कृतव्यधनम्
kṛtavyadhanam
|
कृतव्यधनौ
kṛtavyadhanau
|
कृतव्यधनान्
kṛtavyadhanān
|
Instrumental |
कृतव्यधनेन
kṛtavyadhanena
|
कृतव्यधनाभ्याम्
kṛtavyadhanābhyām
|
कृतव्यधनैः
kṛtavyadhanaiḥ
|
Dativo |
कृतव्यधनाय
kṛtavyadhanāya
|
कृतव्यधनाभ्याम्
kṛtavyadhanābhyām
|
कृतव्यधनेभ्यः
kṛtavyadhanebhyaḥ
|
Ablativo |
कृतव्यधनात्
kṛtavyadhanāt
|
कृतव्यधनाभ्याम्
kṛtavyadhanābhyām
|
कृतव्यधनेभ्यः
kṛtavyadhanebhyaḥ
|
Genitivo |
कृतव्यधनस्य
kṛtavyadhanasya
|
कृतव्यधनयोः
kṛtavyadhanayoḥ
|
कृतव्यधनानाम्
kṛtavyadhanānām
|
Locativo |
कृतव्यधने
kṛtavyadhane
|
कृतव्यधनयोः
kṛtavyadhanayoḥ
|
कृतव्यधनेषु
kṛtavyadhaneṣu
|