| Singular | Dual | Plural |
Nominativo |
कृतसंकल्पः
kṛtasaṁkalpaḥ
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
Vocativo |
कृतसंकल्प
kṛtasaṁkalpa
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
Acusativo |
कृतसंकल्पम्
kṛtasaṁkalpam
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पान्
kṛtasaṁkalpān
|
Instrumental |
कृतसंकल्पेन
kṛtasaṁkalpena
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पैः
kṛtasaṁkalpaiḥ
|
Dativo |
कृतसंकल्पाय
kṛtasaṁkalpāya
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पेभ्यः
kṛtasaṁkalpebhyaḥ
|
Ablativo |
कृतसंकल्पात्
kṛtasaṁkalpāt
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पेभ्यः
kṛtasaṁkalpebhyaḥ
|
Genitivo |
कृतसंकल्पस्य
kṛtasaṁkalpasya
|
कृतसंकल्पयोः
kṛtasaṁkalpayoḥ
|
कृतसंकल्पानाम्
kṛtasaṁkalpānām
|
Locativo |
कृतसंकल्पे
kṛtasaṁkalpe
|
कृतसंकल्पयोः
kṛtasaṁkalpayoḥ
|
कृतसंकल्पेषु
kṛtasaṁkalpeṣu
|