| Singular | Dual | Plural |
Nominativo |
कृतसापत्नी
kṛtasāpatnī
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्न्यः
kṛtasāpatnyaḥ
|
Vocativo |
कृतसापत्नि
kṛtasāpatni
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्न्यः
kṛtasāpatnyaḥ
|
Acusativo |
कृतसापत्नीम्
kṛtasāpatnīm
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्नीः
kṛtasāpatnīḥ
|
Instrumental |
कृतसापत्न्या
kṛtasāpatnyā
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभिः
kṛtasāpatnībhiḥ
|
Dativo |
कृतसापत्न्यै
kṛtasāpatnyai
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभ्यः
kṛtasāpatnībhyaḥ
|
Ablativo |
कृतसापत्न्याः
kṛtasāpatnyāḥ
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभ्यः
kṛtasāpatnībhyaḥ
|
Genitivo |
कृतसापत्न्याः
kṛtasāpatnyāḥ
|
कृतसापत्न्योः
kṛtasāpatnyoḥ
|
कृतसापत्नीनाम्
kṛtasāpatnīnām
|
Locativo |
कृतसापत्न्याम्
kṛtasāpatnyām
|
कृतसापत्न्योः
kṛtasāpatnyoḥ
|
कृतसापत्नीषु
kṛtasāpatnīṣu
|