Sanskrit tools

Sanskrit declension


Declension of कृतसापत्नी kṛtasāpatnī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतसापत्नी kṛtasāpatnī
कृतसापत्न्यौ kṛtasāpatnyau
कृतसापत्न्यः kṛtasāpatnyaḥ
Vocative कृतसापत्नि kṛtasāpatni
कृतसापत्न्यौ kṛtasāpatnyau
कृतसापत्न्यः kṛtasāpatnyaḥ
Accusative कृतसापत्नीम् kṛtasāpatnīm
कृतसापत्न्यौ kṛtasāpatnyau
कृतसापत्नीः kṛtasāpatnīḥ
Instrumental कृतसापत्न्या kṛtasāpatnyā
कृतसापत्नीभ्याम् kṛtasāpatnībhyām
कृतसापत्नीभिः kṛtasāpatnībhiḥ
Dative कृतसापत्न्यै kṛtasāpatnyai
कृतसापत्नीभ्याम् kṛtasāpatnībhyām
कृतसापत्नीभ्यः kṛtasāpatnībhyaḥ
Ablative कृतसापत्न्याः kṛtasāpatnyāḥ
कृतसापत्नीभ्याम् kṛtasāpatnībhyām
कृतसापत्नीभ्यः kṛtasāpatnībhyaḥ
Genitive कृतसापत्न्याः kṛtasāpatnyāḥ
कृतसापत्न्योः kṛtasāpatnyoḥ
कृतसापत्नीनाम् kṛtasāpatnīnām
Locative कृतसापत्न्याम् kṛtasāpatnyām
कृतसापत्न्योः kṛtasāpatnyoḥ
कृतसापत्नीषु kṛtasāpatnīṣu