| Singular | Dual | Plural |
Nominative |
कृतसापत्नी
kṛtasāpatnī
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्न्यः
kṛtasāpatnyaḥ
|
Vocative |
कृतसापत्नि
kṛtasāpatni
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्न्यः
kṛtasāpatnyaḥ
|
Accusative |
कृतसापत्नीम्
kṛtasāpatnīm
|
कृतसापत्न्यौ
kṛtasāpatnyau
|
कृतसापत्नीः
kṛtasāpatnīḥ
|
Instrumental |
कृतसापत्न्या
kṛtasāpatnyā
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभिः
kṛtasāpatnībhiḥ
|
Dative |
कृतसापत्न्यै
kṛtasāpatnyai
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभ्यः
kṛtasāpatnībhyaḥ
|
Ablative |
कृतसापत्न्याः
kṛtasāpatnyāḥ
|
कृतसापत्नीभ्याम्
kṛtasāpatnībhyām
|
कृतसापत्नीभ्यः
kṛtasāpatnībhyaḥ
|
Genitive |
कृतसापत्न्याः
kṛtasāpatnyāḥ
|
कृतसापत्न्योः
kṛtasāpatnyoḥ
|
कृतसापत्नीनाम्
kṛtasāpatnīnām
|
Locative |
कृतसापत्न्याम्
kṛtasāpatnyām
|
कृतसापत्न्योः
kṛtasāpatnyoḥ
|
कृतसापत्नीषु
kṛtasāpatnīṣu
|