Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतस्नेह kṛtasneha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्नेहः kṛtasnehaḥ
कृतस्नेहौ kṛtasnehau
कृतस्नेहाः kṛtasnehāḥ
Vocativo कृतस्नेह kṛtasneha
कृतस्नेहौ kṛtasnehau
कृतस्नेहाः kṛtasnehāḥ
Acusativo कृतस्नेहम् kṛtasneham
कृतस्नेहौ kṛtasnehau
कृतस्नेहान् kṛtasnehān
Instrumental कृतस्नेहेन kṛtasnehena
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहैः kṛtasnehaiḥ
Dativo कृतस्नेहाय kṛtasnehāya
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहेभ्यः kṛtasnehebhyaḥ
Ablativo कृतस्नेहात् kṛtasnehāt
कृतस्नेहाभ्याम् kṛtasnehābhyām
कृतस्नेहेभ्यः kṛtasnehebhyaḥ
Genitivo कृतस्नेहस्य kṛtasnehasya
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहानाम् kṛtasnehānām
Locativo कृतस्नेहे kṛtasnehe
कृतस्नेहयोः kṛtasnehayoḥ
कृतस्नेहेषु kṛtasneheṣu