| Singular | Dual | Plural |
Nominativo |
कृतस्मरचरितम्
kṛtasmaracaritam
|
कृतस्मरचरिते
kṛtasmaracarite
|
कृतस्मरचरितानि
kṛtasmaracaritāni
|
Vocativo |
कृतस्मरचरित
kṛtasmaracarita
|
कृतस्मरचरिते
kṛtasmaracarite
|
कृतस्मरचरितानि
kṛtasmaracaritāni
|
Acusativo |
कृतस्मरचरितम्
kṛtasmaracaritam
|
कृतस्मरचरिते
kṛtasmaracarite
|
कृतस्मरचरितानि
kṛtasmaracaritāni
|
Instrumental |
कृतस्मरचरितेन
kṛtasmaracaritena
|
कृतस्मरचरिताभ्याम्
kṛtasmaracaritābhyām
|
कृतस्मरचरितैः
kṛtasmaracaritaiḥ
|
Dativo |
कृतस्मरचरिताय
kṛtasmaracaritāya
|
कृतस्मरचरिताभ्याम्
kṛtasmaracaritābhyām
|
कृतस्मरचरितेभ्यः
kṛtasmaracaritebhyaḥ
|
Ablativo |
कृतस्मरचरितात्
kṛtasmaracaritāt
|
कृतस्मरचरिताभ्याम्
kṛtasmaracaritābhyām
|
कृतस्मरचरितेभ्यः
kṛtasmaracaritebhyaḥ
|
Genitivo |
कृतस्मरचरितस्य
kṛtasmaracaritasya
|
कृतस्मरचरितयोः
kṛtasmaracaritayoḥ
|
कृतस्मरचरितानाम्
kṛtasmaracaritānām
|
Locativo |
कृतस्मरचरिते
kṛtasmaracarite
|
कृतस्मरचरितयोः
kṛtasmaracaritayoḥ
|
कृतस्मरचरितेषु
kṛtasmaracariteṣu
|