| Singular | Dual | Plural |
Nominativo |
कृताकृतः
kṛtākṛtaḥ
|
कृताकृतौ
kṛtākṛtau
|
कृताकृताः
kṛtākṛtāḥ
|
Vocativo |
कृताकृत
kṛtākṛta
|
कृताकृतौ
kṛtākṛtau
|
कृताकृताः
kṛtākṛtāḥ
|
Acusativo |
कृताकृतम्
kṛtākṛtam
|
कृताकृतौ
kṛtākṛtau
|
कृताकृतान्
kṛtākṛtān
|
Instrumental |
कृताकृतेन
kṛtākṛtena
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृतैः
kṛtākṛtaiḥ
|
Dativo |
कृताकृताय
kṛtākṛtāya
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृतेभ्यः
kṛtākṛtebhyaḥ
|
Ablativo |
कृताकृतात्
kṛtākṛtāt
|
कृताकृताभ्याम्
kṛtākṛtābhyām
|
कृताकृतेभ्यः
kṛtākṛtebhyaḥ
|
Genitivo |
कृताकृतस्य
kṛtākṛtasya
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतानाम्
kṛtākṛtānām
|
Locativo |
कृताकृते
kṛtākṛte
|
कृताकृतयोः
kṛtākṛtayoḥ
|
कृताकृतेषु
kṛtākṛteṣu
|