Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतागम kṛtāgama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतागमः kṛtāgamaḥ
कृतागमौ kṛtāgamau
कृतागमाः kṛtāgamāḥ
Vocativo कृतागम kṛtāgama
कृतागमौ kṛtāgamau
कृतागमाः kṛtāgamāḥ
Acusativo कृतागमम् kṛtāgamam
कृतागमौ kṛtāgamau
कृतागमान् kṛtāgamān
Instrumental कृतागमेन kṛtāgamena
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमैः kṛtāgamaiḥ
Dativo कृतागमाय kṛtāgamāya
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमेभ्यः kṛtāgamebhyaḥ
Ablativo कृतागमात् kṛtāgamāt
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमेभ्यः kṛtāgamebhyaḥ
Genitivo कृतागमस्य kṛtāgamasya
कृतागमयोः kṛtāgamayoḥ
कृतागमानाम् kṛtāgamānām
Locativo कृतागमे kṛtāgame
कृतागमयोः kṛtāgamayoḥ
कृतागमेषु kṛtāgameṣu