| Singular | Dual | Plural |
Nominativo |
कृशनावती
kṛśanāvatī
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावत्यः
kṛśanāvatyaḥ
|
Vocativo |
कृशनावति
kṛśanāvati
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावत्यः
kṛśanāvatyaḥ
|
Acusativo |
कृशनावतीम्
kṛśanāvatīm
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावतीः
kṛśanāvatīḥ
|
Instrumental |
कृशनावत्या
kṛśanāvatyā
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभिः
kṛśanāvatībhiḥ
|
Dativo |
कृशनावत्यै
kṛśanāvatyai
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभ्यः
kṛśanāvatībhyaḥ
|
Ablativo |
कृशनावत्याः
kṛśanāvatyāḥ
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभ्यः
kṛśanāvatībhyaḥ
|
Genitivo |
कृशनावत्याः
kṛśanāvatyāḥ
|
कृशनावत्योः
kṛśanāvatyoḥ
|
कृशनावतीनाम्
kṛśanāvatīnām
|
Locativo |
कृशनावत्याम्
kṛśanāvatyām
|
कृशनावत्योः
kṛśanāvatyoḥ
|
कृशनावतीषु
kṛśanāvatīṣu
|