Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृशनावती kṛśanāvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo कृशनावती kṛśanāvatī
कृशनावत्यौ kṛśanāvatyau
कृशनावत्यः kṛśanāvatyaḥ
Vocativo कृशनावति kṛśanāvati
कृशनावत्यौ kṛśanāvatyau
कृशनावत्यः kṛśanāvatyaḥ
Acusativo कृशनावतीम् kṛśanāvatīm
कृशनावत्यौ kṛśanāvatyau
कृशनावतीः kṛśanāvatīḥ
Instrumental कृशनावत्या kṛśanāvatyā
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभिः kṛśanāvatībhiḥ
Dativo कृशनावत्यै kṛśanāvatyai
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभ्यः kṛśanāvatībhyaḥ
Ablativo कृशनावत्याः kṛśanāvatyāḥ
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभ्यः kṛśanāvatībhyaḥ
Genitivo कृशनावत्याः kṛśanāvatyāḥ
कृशनावत्योः kṛśanāvatyoḥ
कृशनावतीनाम् kṛśanāvatīnām
Locativo कृशनावत्याम् kṛśanāvatyām
कृशनावत्योः kṛśanāvatyoḥ
कृशनावतीषु kṛśanāvatīṣu