Sanskrit tools

Sanskrit declension


Declension of कृशनावती kṛśanāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृशनावती kṛśanāvatī
कृशनावत्यौ kṛśanāvatyau
कृशनावत्यः kṛśanāvatyaḥ
Vocative कृशनावति kṛśanāvati
कृशनावत्यौ kṛśanāvatyau
कृशनावत्यः kṛśanāvatyaḥ
Accusative कृशनावतीम् kṛśanāvatīm
कृशनावत्यौ kṛśanāvatyau
कृशनावतीः kṛśanāvatīḥ
Instrumental कृशनावत्या kṛśanāvatyā
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभिः kṛśanāvatībhiḥ
Dative कृशनावत्यै kṛśanāvatyai
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभ्यः kṛśanāvatībhyaḥ
Ablative कृशनावत्याः kṛśanāvatyāḥ
कृशनावतीभ्याम् kṛśanāvatībhyām
कृशनावतीभ्यः kṛśanāvatībhyaḥ
Genitive कृशनावत्याः kṛśanāvatyāḥ
कृशनावत्योः kṛśanāvatyoḥ
कृशनावतीनाम् kṛśanāvatīnām
Locative कृशनावत्याम् kṛśanāvatyām
कृशनावत्योः kṛśanāvatyoḥ
कृशनावतीषु kṛśanāvatīṣu