| Singular | Dual | Plural |
Nominative |
कृशनावती
kṛśanāvatī
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावत्यः
kṛśanāvatyaḥ
|
Vocative |
कृशनावति
kṛśanāvati
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावत्यः
kṛśanāvatyaḥ
|
Accusative |
कृशनावतीम्
kṛśanāvatīm
|
कृशनावत्यौ
kṛśanāvatyau
|
कृशनावतीः
kṛśanāvatīḥ
|
Instrumental |
कृशनावत्या
kṛśanāvatyā
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभिः
kṛśanāvatībhiḥ
|
Dative |
कृशनावत्यै
kṛśanāvatyai
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभ्यः
kṛśanāvatībhyaḥ
|
Ablative |
कृशनावत्याः
kṛśanāvatyāḥ
|
कृशनावतीभ्याम्
kṛśanāvatībhyām
|
कृशनावतीभ्यः
kṛśanāvatībhyaḥ
|
Genitive |
कृशनावत्याः
kṛśanāvatyāḥ
|
कृशनावत्योः
kṛśanāvatyoḥ
|
कृशनावतीनाम्
kṛśanāvatīnām
|
Locative |
कृशनावत्याम्
kṛśanāvatyām
|
कृशनावत्योः
kṛśanāvatyoḥ
|
कृशनावतीषु
kṛśanāvatīṣu
|