Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृशानुक kṛśānuka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानुकः kṛśānukaḥ
कृशानुकौ kṛśānukau
कृशानुकाः kṛśānukāḥ
Vocativo कृशानुक kṛśānuka
कृशानुकौ kṛśānukau
कृशानुकाः kṛśānukāḥ
Acusativo कृशानुकम् kṛśānukam
कृशानुकौ kṛśānukau
कृशानुकान् kṛśānukān
Instrumental कृशानुकेन kṛśānukena
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकैः kṛśānukaiḥ
Dativo कृशानुकाय kṛśānukāya
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Ablativo कृशानुकात् kṛśānukāt
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकेभ्यः kṛśānukebhyaḥ
Genitivo कृशानुकस्य kṛśānukasya
कृशानुकयोः kṛśānukayoḥ
कृशानुकानाम् kṛśānukānām
Locativo कृशानुके kṛśānuke
कृशानुकयोः kṛśānukayoḥ
कृशानुकेषु kṛśānukeṣu