Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृशानवक kṛśānavaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानवकः kṛśānavakaḥ
कृशानवकौ kṛśānavakau
कृशानवकाः kṛśānavakāḥ
Vocativo कृशानवक kṛśānavaka
कृशानवकौ kṛśānavakau
कृशानवकाः kṛśānavakāḥ
Acusativo कृशानवकम् kṛśānavakam
कृशानवकौ kṛśānavakau
कृशानवकान् kṛśānavakān
Instrumental कृशानवकेन kṛśānavakena
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकैः kṛśānavakaiḥ
Dativo कृशानवकाय kṛśānavakāya
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Ablativo कृशानवकात् kṛśānavakāt
कृशानवकाभ्याम् kṛśānavakābhyām
कृशानवकेभ्यः kṛśānavakebhyaḥ
Genitivo कृशानवकस्य kṛśānavakasya
कृशानवकयोः kṛśānavakayoḥ
कृशानवकानाम् kṛśānavakānām
Locativo कृशानवके kṛśānavake
कृशानवकयोः kṛśānavakayoḥ
कृशानवकेषु kṛśānavakeṣu