Singular | Dual | Plural | |
Nominativo |
कृष्टजः
kṛṣṭajaḥ |
कृष्टजौ
kṛṣṭajau |
कृष्टजाः
kṛṣṭajāḥ |
Vocativo |
कृष्टज
kṛṣṭaja |
कृष्टजौ
kṛṣṭajau |
कृष्टजाः
kṛṣṭajāḥ |
Acusativo |
कृष्टजम्
kṛṣṭajam |
कृष्टजौ
kṛṣṭajau |
कृष्टजान्
kṛṣṭajān |
Instrumental |
कृष्टजेन
kṛṣṭajena |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजैः
kṛṣṭajaiḥ |
Dativo |
कृष्टजाय
kṛṣṭajāya |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजेभ्यः
kṛṣṭajebhyaḥ |
Ablativo |
कृष्टजात्
kṛṣṭajāt |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजेभ्यः
kṛṣṭajebhyaḥ |
Genitivo |
कृष्टजस्य
kṛṣṭajasya |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजानाम्
kṛṣṭajānām |
Locativo |
कृष्टजे
kṛṣṭaje |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजेषु
kṛṣṭajeṣu |