Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टज kṛṣṭaja, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टजः kṛṣṭajaḥ
कृष्टजौ kṛṣṭajau
कृष्टजाः kṛṣṭajāḥ
Vocativo कृष्टज kṛṣṭaja
कृष्टजौ kṛṣṭajau
कृष्टजाः kṛṣṭajāḥ
Acusativo कृष्टजम् kṛṣṭajam
कृष्टजौ kṛṣṭajau
कृष्टजान् kṛṣṭajān
Instrumental कृष्टजेन kṛṣṭajena
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजैः kṛṣṭajaiḥ
Dativo कृष्टजाय kṛṣṭajāya
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजेभ्यः kṛṣṭajebhyaḥ
Ablativo कृष्टजात् kṛṣṭajāt
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजेभ्यः kṛṣṭajebhyaḥ
Genitivo कृष्टजस्य kṛṣṭajasya
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजानाम् kṛṣṭajānām
Locativo कृष्टजे kṛṣṭaje
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजेषु kṛṣṭajeṣu