Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टपाक्य kṛṣṭapākya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टपाक्यः kṛṣṭapākyaḥ
कृष्टपाक्यौ kṛṣṭapākyau
कृष्टपाक्याः kṛṣṭapākyāḥ
Vocativo कृष्टपाक्य kṛṣṭapākya
कृष्टपाक्यौ kṛṣṭapākyau
कृष्टपाक्याः kṛṣṭapākyāḥ
Acusativo कृष्टपाक्यम् kṛṣṭapākyam
कृष्टपाक्यौ kṛṣṭapākyau
कृष्टपाक्यान् kṛṣṭapākyān
Instrumental कृष्टपाक्येन kṛṣṭapākyena
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्यैः kṛṣṭapākyaiḥ
Dativo कृष्टपाक्याय kṛṣṭapākyāya
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्येभ्यः kṛṣṭapākyebhyaḥ
Ablativo कृष्टपाक्यात् kṛṣṭapākyāt
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्येभ्यः kṛṣṭapākyebhyaḥ
Genitivo कृष्टपाक्यस्य kṛṣṭapākyasya
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्यानाम् kṛṣṭapākyānām
Locativo कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्येषु kṛṣṭapākyeṣu