| Singular | Dual | Plural |
Nominativo |
कृष्टपाक्यः
kṛṣṭapākyaḥ
|
कृष्टपाक्यौ
kṛṣṭapākyau
|
कृष्टपाक्याः
kṛṣṭapākyāḥ
|
Vocativo |
कृष्टपाक्य
kṛṣṭapākya
|
कृष्टपाक्यौ
kṛṣṭapākyau
|
कृष्टपाक्याः
kṛṣṭapākyāḥ
|
Acusativo |
कृष्टपाक्यम्
kṛṣṭapākyam
|
कृष्टपाक्यौ
kṛṣṭapākyau
|
कृष्टपाक्यान्
kṛṣṭapākyān
|
Instrumental |
कृष्टपाक्येन
kṛṣṭapākyena
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्यैः
kṛṣṭapākyaiḥ
|
Dativo |
कृष्टपाक्याय
kṛṣṭapākyāya
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्येभ्यः
kṛṣṭapākyebhyaḥ
|
Ablativo |
कृष्टपाक्यात्
kṛṣṭapākyāt
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्येभ्यः
kṛṣṭapākyebhyaḥ
|
Genitivo |
कृष्टपाक्यस्य
kṛṣṭapākyasya
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्यानाम्
kṛṣṭapākyānām
|
Locativo |
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्येषु
kṛṣṭapākyeṣu
|