Singular | Dual | Plural | |
Nominativo |
कृष्यः
kṛṣyaḥ |
कृष्यौ
kṛṣyau |
कृष्याः
kṛṣyāḥ |
Vocativo |
कृष्य
kṛṣya |
कृष्यौ
kṛṣyau |
कृष्याः
kṛṣyāḥ |
Acusativo |
कृष्यम्
kṛṣyam |
कृष्यौ
kṛṣyau |
कृष्यान्
kṛṣyān |
Instrumental |
कृष्येण
kṛṣyeṇa |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्यैः
kṛṣyaiḥ |
Dativo |
कृष्याय
kṛṣyāya |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्येभ्यः
kṛṣyebhyaḥ |
Ablativo |
कृष्यात्
kṛṣyāt |
कृष्याभ्याम्
kṛṣyābhyām |
कृष्येभ्यः
kṛṣyebhyaḥ |
Genitivo |
कृष्यस्य
kṛṣyasya |
कृष्ययोः
kṛṣyayoḥ |
कृष्याणाम्
kṛṣyāṇām |
Locativo |
कृष्ये
kṛṣye |
कृष्ययोः
kṛṣyayoḥ |
कृष्येषु
kṛṣyeṣu |