Singular | Dual | Plural | |
Nominativo |
क्रियातिपत्तिः
kriyātipattiḥ |
क्रियातिपत्ती
kriyātipattī |
क्रियातिपत्तयः
kriyātipattayaḥ |
Vocativo |
क्रियातिपत्ते
kriyātipatte |
क्रियातिपत्ती
kriyātipattī |
क्रियातिपत्तयः
kriyātipattayaḥ |
Acusativo |
क्रियातिपत्तिम्
kriyātipattim |
क्रियातिपत्ती
kriyātipattī |
क्रियातिपत्तीः
kriyātipattīḥ |
Instrumental |
क्रियातिपत्त्या
kriyātipattyā |
क्रियातिपत्तिभ्याम्
kriyātipattibhyām |
क्रियातिपत्तिभिः
kriyātipattibhiḥ |
Dativo |
क्रियातिपत्तये
kriyātipattaye क्रियातिपत्त्यै kriyātipattyai |
क्रियातिपत्तिभ्याम्
kriyātipattibhyām |
क्रियातिपत्तिभ्यः
kriyātipattibhyaḥ |
Ablativo |
क्रियातिपत्तेः
kriyātipatteḥ क्रियातिपत्त्याः kriyātipattyāḥ |
क्रियातिपत्तिभ्याम्
kriyātipattibhyām |
क्रियातिपत्तिभ्यः
kriyātipattibhyaḥ |
Genitivo |
क्रियातिपत्तेः
kriyātipatteḥ क्रियातिपत्त्याः kriyātipattyāḥ |
क्रियातिपत्त्योः
kriyātipattyoḥ |
क्रियातिपत्तीनाम्
kriyātipattīnām |
Locativo |
क्रियातिपत्तौ
kriyātipattau क्रियातिपत्त्याम् kriyātipattyām |
क्रियातिपत्त्योः
kriyātipattyoḥ |
क्रियातिपत्तिषु
kriyātipattiṣu |