| Singular | Dual | Plural |
Nominativo |
क्रियाद्वैतम्
kriyādvaitam
|
क्रियाद्वैते
kriyādvaite
|
क्रियाद्वैतानि
kriyādvaitāni
|
Vocativo |
क्रियाद्वैत
kriyādvaita
|
क्रियाद्वैते
kriyādvaite
|
क्रियाद्वैतानि
kriyādvaitāni
|
Acusativo |
क्रियाद्वैतम्
kriyādvaitam
|
क्रियाद्वैते
kriyādvaite
|
क्रियाद्वैतानि
kriyādvaitāni
|
Instrumental |
क्रियाद्वैतेन
kriyādvaitena
|
क्रियाद्वैताभ्याम्
kriyādvaitābhyām
|
क्रियाद्वैतैः
kriyādvaitaiḥ
|
Dativo |
क्रियाद्वैताय
kriyādvaitāya
|
क्रियाद्वैताभ्याम्
kriyādvaitābhyām
|
क्रियाद्वैतेभ्यः
kriyādvaitebhyaḥ
|
Ablativo |
क्रियाद्वैतात्
kriyādvaitāt
|
क्रियाद्वैताभ्याम्
kriyādvaitābhyām
|
क्रियाद्वैतेभ्यः
kriyādvaitebhyaḥ
|
Genitivo |
क्रियाद्वैतस्य
kriyādvaitasya
|
क्रियाद्वैतयोः
kriyādvaitayoḥ
|
क्रियाद्वैतानाम्
kriyādvaitānām
|
Locativo |
क्रियाद्वैते
kriyādvaite
|
क्रियाद्वैतयोः
kriyādvaitayoḥ
|
क्रियाद्वैतेषु
kriyādvaiteṣu
|