| Singular | Dual | Plural |
Nominativo |
क्रियाफलम्
kriyāphalam
|
क्रियाफले
kriyāphale
|
क्रियाफलानि
kriyāphalāni
|
Vocativo |
क्रियाफल
kriyāphala
|
क्रियाफले
kriyāphale
|
क्रियाफलानि
kriyāphalāni
|
Acusativo |
क्रियाफलम्
kriyāphalam
|
क्रियाफले
kriyāphale
|
क्रियाफलानि
kriyāphalāni
|
Instrumental |
क्रियाफलेन
kriyāphalena
|
क्रियाफलाभ्याम्
kriyāphalābhyām
|
क्रियाफलैः
kriyāphalaiḥ
|
Dativo |
क्रियाफलाय
kriyāphalāya
|
क्रियाफलाभ्याम्
kriyāphalābhyām
|
क्रियाफलेभ्यः
kriyāphalebhyaḥ
|
Ablativo |
क्रियाफलात्
kriyāphalāt
|
क्रियाफलाभ्याम्
kriyāphalābhyām
|
क्रियाफलेभ्यः
kriyāphalebhyaḥ
|
Genitivo |
क्रियाफलस्य
kriyāphalasya
|
क्रियाफलयोः
kriyāphalayoḥ
|
क्रियाफलानाम्
kriyāphalānām
|
Locativo |
क्रियाफले
kriyāphale
|
क्रियाफलयोः
kriyāphalayoḥ
|
क्रियाफलेषु
kriyāphaleṣu
|