| Singular | Dual | Plural |
Nominativo |
क्रियावाचिनी
kriyāvācinī
|
क्रियावाचिन्यौ
kriyāvācinyau
|
क्रियावाचिन्यः
kriyāvācinyaḥ
|
Vocativo |
क्रियावाचिनि
kriyāvācini
|
क्रियावाचिन्यौ
kriyāvācinyau
|
क्रियावाचिन्यः
kriyāvācinyaḥ
|
Acusativo |
क्रियावाचिनीम्
kriyāvācinīm
|
क्रियावाचिन्यौ
kriyāvācinyau
|
क्रियावाचिनीः
kriyāvācinīḥ
|
Instrumental |
क्रियावाचिन्या
kriyāvācinyā
|
क्रियावाचिनीभ्याम्
kriyāvācinībhyām
|
क्रियावाचिनीभिः
kriyāvācinībhiḥ
|
Dativo |
क्रियावाचिन्यै
kriyāvācinyai
|
क्रियावाचिनीभ्याम्
kriyāvācinībhyām
|
क्रियावाचिनीभ्यः
kriyāvācinībhyaḥ
|
Ablativo |
क्रियावाचिन्याः
kriyāvācinyāḥ
|
क्रियावाचिनीभ्याम्
kriyāvācinībhyām
|
क्रियावाचिनीभ्यः
kriyāvācinībhyaḥ
|
Genitivo |
क्रियावाचिन्याः
kriyāvācinyāḥ
|
क्रियावाचिन्योः
kriyāvācinyoḥ
|
क्रियावाचिनीनाम्
kriyāvācinīnām
|
Locativo |
क्रियावाचिन्याम्
kriyāvācinyām
|
क्रियावाचिन्योः
kriyāvācinyoḥ
|
क्रियावाचिनीषु
kriyāvācinīṣu
|