Sanskrit tools

Sanskrit declension


Declension of क्रियावाचिनी kriyāvācinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रियावाचिनी kriyāvācinī
क्रियावाचिन्यौ kriyāvācinyau
क्रियावाचिन्यः kriyāvācinyaḥ
Vocative क्रियावाचिनि kriyāvācini
क्रियावाचिन्यौ kriyāvācinyau
क्रियावाचिन्यः kriyāvācinyaḥ
Accusative क्रियावाचिनीम् kriyāvācinīm
क्रियावाचिन्यौ kriyāvācinyau
क्रियावाचिनीः kriyāvācinīḥ
Instrumental क्रियावाचिन्या kriyāvācinyā
क्रियावाचिनीभ्याम् kriyāvācinībhyām
क्रियावाचिनीभिः kriyāvācinībhiḥ
Dative क्रियावाचिन्यै kriyāvācinyai
क्रियावाचिनीभ्याम् kriyāvācinībhyām
क्रियावाचिनीभ्यः kriyāvācinībhyaḥ
Ablative क्रियावाचिन्याः kriyāvācinyāḥ
क्रियावाचिनीभ्याम् kriyāvācinībhyām
क्रियावाचिनीभ्यः kriyāvācinībhyaḥ
Genitive क्रियावाचिन्याः kriyāvācinyāḥ
क्रियावाचिन्योः kriyāvācinyoḥ
क्रियावाचिनीनाम् kriyāvācinīnām
Locative क्रियावाचिन्याम् kriyāvācinyām
क्रियावाचिन्योः kriyāvācinyoḥ
क्रियावाचिनीषु kriyāvācinīṣu