Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रियाविधिज्ञ kriyāvidhijña, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रियाविधिज्ञः kriyāvidhijñaḥ
क्रियाविधिज्ञौ kriyāvidhijñau
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Vocativo क्रियाविधिज्ञ kriyāvidhijña
क्रियाविधिज्ञौ kriyāvidhijñau
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Acusativo क्रियाविधिज्ञम् kriyāvidhijñam
क्रियाविधिज्ञौ kriyāvidhijñau
क्रियाविधिज्ञान् kriyāvidhijñān
Instrumental क्रियाविधिज्ञेन kriyāvidhijñena
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञैः kriyāvidhijñaiḥ
Dativo क्रियाविधिज्ञाय kriyāvidhijñāya
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञेभ्यः kriyāvidhijñebhyaḥ
Ablativo क्रियाविधिज्ञात् kriyāvidhijñāt
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञेभ्यः kriyāvidhijñebhyaḥ
Genitivo क्रियाविधिज्ञस्य kriyāvidhijñasya
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञानाम् kriyāvidhijñānām
Locativo क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञेषु kriyāvidhijñeṣu