| Singular | Dual | Plural |
Nominativo |
क्रयक्रीतः
krayakrītaḥ
|
क्रयक्रीतौ
krayakrītau
|
क्रयक्रीताः
krayakrītāḥ
|
Vocativo |
क्रयक्रीत
krayakrīta
|
क्रयक्रीतौ
krayakrītau
|
क्रयक्रीताः
krayakrītāḥ
|
Acusativo |
क्रयक्रीतम्
krayakrītam
|
क्रयक्रीतौ
krayakrītau
|
क्रयक्रीतान्
krayakrītān
|
Instrumental |
क्रयक्रीतेन
krayakrītena
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीतैः
krayakrītaiḥ
|
Dativo |
क्रयक्रीताय
krayakrītāya
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीतेभ्यः
krayakrītebhyaḥ
|
Ablativo |
क्रयक्रीतात्
krayakrītāt
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीतेभ्यः
krayakrītebhyaḥ
|
Genitivo |
क्रयक्रीतस्य
krayakrītasya
|
क्रयक्रीतयोः
krayakrītayoḥ
|
क्रयक्रीतानाम्
krayakrītānām
|
Locativo |
क्रयक्रीते
krayakrīte
|
क्रयक्रीतयोः
krayakrītayoḥ
|
क्रयक्रीतेषु
krayakrīteṣu
|