| Singular | Dual | Plural |
Nominativo |
क्रयविक्रयिणी
krayavikrayiṇī
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिण्यः
krayavikrayiṇyaḥ
|
Vocativo |
क्रयविक्रयिणि
krayavikrayiṇi
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिण्यः
krayavikrayiṇyaḥ
|
Acusativo |
क्रयविक्रयिणीम्
krayavikrayiṇīm
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिणीः
krayavikrayiṇīḥ
|
Instrumental |
क्रयविक्रयिण्या
krayavikrayiṇyā
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभिः
krayavikrayiṇībhiḥ
|
Dativo |
क्रयविक्रयिण्यै
krayavikrayiṇyai
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभ्यः
krayavikrayiṇībhyaḥ
|
Ablativo |
क्रयविक्रयिण्याः
krayavikrayiṇyāḥ
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभ्यः
krayavikrayiṇībhyaḥ
|
Genitivo |
क्रयविक्रयिण्याः
krayavikrayiṇyāḥ
|
क्रयविक्रयिण्योः
krayavikrayiṇyoḥ
|
क्रयविक्रयिणीनाम्
krayavikrayiṇīnām
|
Locativo |
क्रयविक्रयिण्याम्
krayavikrayiṇyām
|
क्रयविक्रयिण्योः
krayavikrayiṇyoḥ
|
क्रयविक्रयिणीषु
krayavikrayiṇīṣu
|