| Singular | Dual | Plural |
Nominative |
क्रयविक्रयिणी
krayavikrayiṇī
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिण्यः
krayavikrayiṇyaḥ
|
Vocative |
क्रयविक्रयिणि
krayavikrayiṇi
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिण्यः
krayavikrayiṇyaḥ
|
Accusative |
क्रयविक्रयिणीम्
krayavikrayiṇīm
|
क्रयविक्रयिण्यौ
krayavikrayiṇyau
|
क्रयविक्रयिणीः
krayavikrayiṇīḥ
|
Instrumental |
क्रयविक्रयिण्या
krayavikrayiṇyā
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभिः
krayavikrayiṇībhiḥ
|
Dative |
क्रयविक्रयिण्यै
krayavikrayiṇyai
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभ्यः
krayavikrayiṇībhyaḥ
|
Ablative |
क्रयविक्रयिण्याः
krayavikrayiṇyāḥ
|
क्रयविक्रयिणीभ्याम्
krayavikrayiṇībhyām
|
क्रयविक्रयिणीभ्यः
krayavikrayiṇībhyaḥ
|
Genitive |
क्रयविक्रयिण्याः
krayavikrayiṇyāḥ
|
क्रयविक्रयिण्योः
krayavikrayiṇyoḥ
|
क्रयविक्रयिणीनाम्
krayavikrayiṇīnām
|
Locative |
क्रयविक्रयिण्याम्
krayavikrayiṇyām
|
क्रयविक्रयिण्योः
krayavikrayiṇyoḥ
|
क्रयविक्रयिणीषु
krayavikrayiṇīṣu
|