| Singular | Dual | Plural |
Nominativo |
क्रीतापतिः
krītāpatiḥ
|
क्रीतापती
krītāpatī
|
क्रीतापतयः
krītāpatayaḥ
|
Vocativo |
क्रीतापते
krītāpate
|
क्रीतापती
krītāpatī
|
क्रीतापतयः
krītāpatayaḥ
|
Acusativo |
क्रीतापतिम्
krītāpatim
|
क्रीतापती
krītāpatī
|
क्रीतापतीन्
krītāpatīn
|
Instrumental |
क्रीतापतिना
krītāpatinā
|
क्रीतापतिभ्याम्
krītāpatibhyām
|
क्रीतापतिभिः
krītāpatibhiḥ
|
Dativo |
क्रीतापतये
krītāpataye
|
क्रीतापतिभ्याम्
krītāpatibhyām
|
क्रीतापतिभ्यः
krītāpatibhyaḥ
|
Ablativo |
क्रीतापतेः
krītāpateḥ
|
क्रीतापतिभ्याम्
krītāpatibhyām
|
क्रीतापतिभ्यः
krītāpatibhyaḥ
|
Genitivo |
क्रीतापतेः
krītāpateḥ
|
क्रीतापत्योः
krītāpatyoḥ
|
क्रीतापतीनाम्
krītāpatīnām
|
Locativo |
क्रीतापतौ
krītāpatau
|
क्रीतापत्योः
krītāpatyoḥ
|
क्रीतापतिषु
krītāpatiṣu
|