| Singular | Dual | Plural |
Nominativo |
क्रीडनकता
krīḍanakatā
|
क्रीडनकते
krīḍanakate
|
क्रीडनकताः
krīḍanakatāḥ
|
Vocativo |
क्रीडनकते
krīḍanakate
|
क्रीडनकते
krīḍanakate
|
क्रीडनकताः
krīḍanakatāḥ
|
Acusativo |
क्रीडनकताम्
krīḍanakatām
|
क्रीडनकते
krīḍanakate
|
क्रीडनकताः
krīḍanakatāḥ
|
Instrumental |
क्रीडनकतया
krīḍanakatayā
|
क्रीडनकताभ्याम्
krīḍanakatābhyām
|
क्रीडनकताभिः
krīḍanakatābhiḥ
|
Dativo |
क्रीडनकतायै
krīḍanakatāyai
|
क्रीडनकताभ्याम्
krīḍanakatābhyām
|
क्रीडनकताभ्यः
krīḍanakatābhyaḥ
|
Ablativo |
क्रीडनकतायाः
krīḍanakatāyāḥ
|
क्रीडनकताभ्याम्
krīḍanakatābhyām
|
क्रीडनकताभ्यः
krīḍanakatābhyaḥ
|
Genitivo |
क्रीडनकतायाः
krīḍanakatāyāḥ
|
क्रीडनकतयोः
krīḍanakatayoḥ
|
क्रीडनकतानाम्
krīḍanakatānām
|
Locativo |
क्रीडनकतायाम्
krīḍanakatāyām
|
क्रीडनकतयोः
krīḍanakatayoḥ
|
क्रीडनकतासु
krīḍanakatāsu
|